Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 65

1 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ
viśvāmitraṃ mahātmānam ājuhāva sarāghavam
2 tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā
rāghavau ca mahātmānau tadā vākyam uvāca ha
3 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha
bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham
4 evam uktaḥ sa dharmātmā janakena mahātmanā
pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ
5 putrau daśarathasyemau kṣatriyau lokaviśrutau
draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati
6 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau
darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ
7 evam uktas tu janakaḥ pratyuvāca mahāmunim
śrūyatām asya dhanuṣo yad artham iha tiṣṭhati
8 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ
nyāso 'yaṃ tasya bhagavan haste datto mahātmanā
9 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān
rudras tu tridaśān roṣāt salilam idam abravīt
10 yasmād bhāgārthino bhāgān nākalpayata me surāḥ
varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ
11 tato vimanasaḥ sarve devā vai munipuṃgava
prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ
12 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām
13 tad etad devadevasya dhanūratnaṃ mahātmanaḥ
nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho
14 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama
kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā
15 bhūtalād utthitā sā tu vyavardhata mamātmajā
vīryaśulketi me kanyā sthāpiteyam ayonijā
16 bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām
varayām āsur āgamya rājāno munipuṃgava
17 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām
vīryaśulketi bhagavan na dadāmi sutām aham
18 tataḥ sarve nṛpatayaḥ sametya munipuṃgava
mithilām abhyupāgamya vīryaṃ jijñāsavas tadā
19 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam
na śekur grahaṇe tasya dhanuṣas tolane 'pi vā
20 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune
pratyākhyātā nṛpatayas tan nibodha tapodhana
21 tataḥ paramakopena rājāno munipuṃgava
arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ
22 ātmānam avadhūtaṃ te vijñāya munipuṃgava
roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm
23 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ
sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ
24 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam
daduś ca paramaprītāś caturaṅgabalaṃ surāḥ
25 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ
avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ
26 tad etan muniśārdūla dhanuḥ paramabhāsvaram
rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata
27 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune
sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham


Next: Chapter 66