Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 66

1 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ
dhanur darśaya rāmāya iti hovāca pārthivam
2 tataḥ sa rājā janakaḥ sacivān vyādideśa ha
dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam
3 janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm
tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā
4 nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām
mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana
5 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ
suropamaṃ te janakam ūcur nṛpati mantriṇaḥ
6 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ
mithilādhipa rājendra darśanīyaṃ yadīcchasi
7 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata
viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau
8 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam
rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā
9 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
10 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe
āropaṇe samāyoge vepane tolane 'pi vā
11 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava
darśayaitan mahābhāga anayo rājaputrayoḥ
12 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam
vatsa rāma dhanuḥ paśya iti rāghavam abravīt
13 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ
mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt
14 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā
yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā
15 bāḍham ity eva taṃ rājā muniś ca samabhāṣata
līlayā sa dhanur madhye jagrāha vacanān muneḥ
16 paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ
āropayat sa dharmātmā salīlam iva tad dhanuḥ
17 āropayitvā maurvīṃ ca pūrayām āsa vīryavān
tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ
18 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ
bhūmikampaś ca sumahān parvatasyeva dīryataḥ
19 nipetuś ca narāḥ sarve tena śabdena mohitāḥ
vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau
20 pratyāśvasto jane tasmin rājā vigatasādhvasaḥ
uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam
21 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ
atyadbhutam acintyaṃ ca atarkitam idaṃ mayā
22 janakānāṃ kule kīrtim āhariṣyati me sutā
sītā bhartāram āsādya rāmaṃ daśarathātmajam
23 mama satyā pratijñā ca vīryaśulketi kauśika
sītā prāṇair bahumatā deyā rāmāya me sutā
24 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ
mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ
25 rājānaṃ praśritair vākyair ānayantu puraṃ mama
pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ
26 muniguptau ca kākutsthau kathayantu nṛpāya vai
prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ
27 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ
ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt


Next: Chapter 67