Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 68

1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ
rājā daśaratho hṛṣṭaḥ sumantram idam abravīt
2 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam
vrajantv agre suvihitā nānāratnasamanvitāḥ
3 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ
mamājñāsamakālaṃ ca yānayugyam anuttamam
4 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā
5 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me
yathā kālātyayo na syād dūtā hi tvarayanti mām
6 vacanāc ca narendrasya sā senā caturaṅgiṇī
rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt
7 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān
rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat
8 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam
janako mudito rājā harṣaṃ ca paramaṃ yayau
uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam
9 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava
putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām
10 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ
saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ
11 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam
rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ
12 śvaḥ prabhāte narendrendra nirvartayitum arhasi
yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam
13 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ
vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim
14 pratigraho dātṛvaśaḥ śrutam etan mayā purā
yathā vakṣyasi dharmajña tat kariṣyāmahe vayam
15 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ
16 tataḥ sarve munigaṇāḥ parasparasamāgame
harṣeṇa mahatā yuktās tāṃ niśām avasan sukham
17 rājā ca rāghavau putrau niśāmya pariharṣitaḥ
uvāsa paramaprīto janakena supūjitaḥ
18 janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit
yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha


Next: Chapter 69