Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 69

1 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ
uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam
2 bhrātā mama mahātejā yavīyān atidhārmikaḥ
kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām
3 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm
sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam
4 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ
prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha
5 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ
samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā
6 ājñayā tu narendrasya ājagāma kuśadhvajaḥ
7 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam
so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam
8 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata
upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau
9 preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam
gaccha mantripate śīghram aikṣvākam amitaprabham
ātmajaiḥ saha durdharṣam ānayasva samantriṇam
10 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam
dadarśa śirasā cainam abhivādyedam abravīt
11 ayodhyādhipate vīra vaideho mithilādhipaḥ
sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam
12 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā
sabandhur agamat tatra janako yatra vartate
13 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ
vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt
14 viditaṃ te mahārāja ikṣvākukuladaivatam
vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ
15 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ
eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam
16 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ
uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam
17 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
18 vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ
manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
19 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata
20 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahātejā anaraṇyaḥ pratāpavān
21 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ
triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ
22 dhundhumārān mahātejā yuvanāśvo mahārathaḥ
yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ
23 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
24 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ
bharatāt tu mahātejā asito nāma jāyata
25 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat
sagarasyāsamañjas tu asamañjād athāṃśumān
26 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā
27 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ
28 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ
29 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt
ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ
30 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ
nābhāgasya bhabhūvāja ajād daśaratho 'bhavat
tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau
31 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām
ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām
32 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa
sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi


Next: Chapter 70