Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 70

1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ
śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param
2 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ
vaktavyaṃ kulajātena tan nibodha mahāmune
3 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā
nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ
4 tasya putro mithir nāma janako mithi putrakaḥ
prathamo janako nāma janakād apy udāvasuḥ
5 udāvasos tu dharmātmā jāto vai nandivardhanaḥ
nandivardhana putras tu suketur nāma nāmataḥ
6 suketor api dharmātmā devarāto mahābalaḥ
devarātasya rājarṣer bṛhadratha iti śrutaḥ
7 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān
mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ
8 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ
9 haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ
10 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ
devamīḍhasya vibudho vibudhasya mahīdhrakaḥ
11 mahīdhrakasuto rājā kīrtirāto mahābalaḥ
kīrtirātasya rājarṣer mahāromā vyajāyata
12 mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata
svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata
13 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ
jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ
14 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ
kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ
15 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham
bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam
16 kasya cit tv atha kālasya sāṃkāśyād agamat purāt
sudhanvā vīryavān rājā mithilām avarodhakaḥ
17 sa ca me preṣayām āsa śaivaṃ dhanur anuttamam
sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti
18 tasyāpradānād brahmarṣe yuddham āsīn mayā saha
sa hato 'bhimukho rājā sudhanvā tu mayā raṇe
19 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam
sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam
20 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune
dadāmi paramaprīto vadhvau te munipuṃgava
21 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca
vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām
22 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ
dadāmi paramaprīto vadhvau te raghunandana
23 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha
pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru
24 maghā hy adya mahābāho tṛtīye divase prabho
phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru
rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam


Next: Chapter 71