Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 71

1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ
uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam
2 acintyāny aprameyāni kulāni narapuṃgava
ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana
3 sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā
rāmalakṣmaṇayo rājan sītā cormilayā saha
4 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama
5 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi
sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe
6 bharatasya kumārasya śatrughnasya ca dhīmataḥ
varayema sute rājaṃs tayor arthe mahātmanoḥ
7 putrā daśarathasyeme rūpayauvanaśālinaḥ
lokapālopamāḥ sarve devatulyaparākramāḥ
8 ubhayor api rājendra saṃbandhenānubadhyatām
ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ
9 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā
janakaḥ prāñjalir vākyam uvāca munipuṃgavau
10 sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam
evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime
patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau
11 ekāhnā rājaputrīṇāṃ catasṝṇāṃ mahāmune
pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ
12 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ
vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ
13 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ
ubhau munivarau rājā janako vākyam abravīt
14 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā
imāny āsanamukhyāni āsetāṃ munipuṃgavau
15 yathā daśarathasyeyaṃ tathāyodhyā purī mama
prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ
16 tathā bruvati vaidehe janake raghunandanaḥ
rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim
17 yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau
ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ
18 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam
śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt
19 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā
munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ
20 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ
prabhāte kālyam utthāya cakre godānam uttamam
21 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ
ekaikaśo dadau rājā putrān uddhiśya dharmataḥ
22 suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ
gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ
23 vittam anyac ca subahu dvijebhyo raghunandanaḥ
dadau godānam uddiśya putrāṇāṃ putravatsalaḥ
24 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā
lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ


Next: Chapter 72