Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 72

1 yasmiṃs tu divase rājā cakre godānam uttamam
tasmiṃs tu divase śūro yudhājit samupeyivān
2 putraḥ kekayarājasya sākṣād bharatamātulaḥ
dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt
3 kekayādhipatī rājā snehāt kuśalam abravīt
yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam
4 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate
tadartham upayāto 'ham ayodhyāṃ raghunandana
5 śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān
mithilām upayātās tu tvayā saha mahīpate
6 tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam
atha rājā daśarathaḥ priyātithim upasthima
7 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat
tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ
8 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat
yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ
bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ
9 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api
10 rājā raśaratho rājan kṛtakautukamaṅgalaiḥ
putrair naravaraśreṣṭha dātāram abhikāṅkṣate
11 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi
svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam
12 ity uktaḥ paramodāro vasiṣṭhena mahātmanā
pratyuvāca mahātejā vākyaṃ paramadharmavit
13 kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate
svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava
14 kṛtakautukasarvasvā vedimūlam upāgatāḥ
mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ
15 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ
avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate
16 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā
praveśayām āsa sutān sarvān ṛṣigaṇān api
17 abravīj janako rājā kausalyānandavardhanam
iyaṃ sītā mama sutā sahadharmacarī tava
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
18 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ
19 tam evam uktvā janako bharataṃ cābhyabhāṣata
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana
20 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ
śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā
21 sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ
22 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan
catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ
23 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca
ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ
yathoktena tathā cakrur vivāhaṃ vidhipūrvakam
24 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā
divyadundubhinirghoṣair gītavāditranisvanaiḥ
25 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam
vivāhe raghumukhyānāṃ tad adbhutam ivābhavat
26 īdṛśe vartamāne tu tūryodghuṣṭaninādite
trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ
27 athopakāryāṃ jagmus te sadārā raghunandanaḥ
rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ


Next: Chapter 73