Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 73

1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ
āpṛcchya tau ca rājānau jagāmottaraparvatam
2 viśvāmitro gate rājā vaidehaṃ mithilādhipam
āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm
3 atha rājā videhānāṃ dadau kanyādhanaṃ bahu
gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ
4 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca
hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam
5 dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam
hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca
6 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam
dattvā bahudhanaṃ rājā samanujñāpya pārthivam
7 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ
rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ
8 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ
gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam
9 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ
bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam
10 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata
asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ
kim idaṃ hṛdayotkampi mano mama viṣīdati
11 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ
uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam
12 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam
mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam
13 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha
kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān
14 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ
bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam
15 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā
sasaṃjñā iva tatrāsan sarvam anyad vicetanam
16 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ
dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam
17 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham
jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ
18 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam
pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram
19 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam
vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ
saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ
20 kac cit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati
pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ
kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam
21 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam
ṛṣayo rāma rāmeti madhurāṃ vācam abruvan
22 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān
rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata


Next: Chapter 74