Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 74

1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam
dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam
2 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā
tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham
3 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ
pūrayasva śareṇaiva svabalaṃ darśayasva ca
4 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe
dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava
5 tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā
viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt
6 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ
bālānāṃ mama putrāṇām abhayaṃ dātum arhasi
7 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām
sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi
8 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām
dattvā vanam upāgamya mahendrakṛtaketanaḥ
9 mama sarvavināśāya saṃprāptas tvaṃ mahāmune
na caikasmin hate rāme sarve jīvāmahe vayam
10 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān
anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata
11 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute
dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā
12 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave
tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā
13 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ
samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam
14 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham
śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā
15 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ
virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ
16 virodhe ca mahad yuddham abhavad romaharṣaṇam
śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ
17 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam
huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ
18 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ
yācitau praśamaṃ tatra jagmatus tau surottamau
19 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ
adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā
20 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ
devarātasya rājarṣer dadau haste sasāyakam
21 idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam
ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam
22 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ
pitur mama dadau divyaṃ jamadagner mahātmanaḥ
23 nyastaśastre pitari me tapobalasamanvite
arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ
24 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam
kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ
25 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane
yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe
26 dattvā mahendranilayas tapobalasamanvitaḥ
śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ
27 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat
kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam
28 yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam
yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ


Next: Chapter 75