Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 76

1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ
varuṇāyāprameyāya dadau haste sasāyakam
2 abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn
pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ
3 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī
ayodhyābhimukhī senā tvayā nāthena pālitā
4 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam
bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam
5 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm
6 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām
siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām
7 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ
saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām
8 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā
vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ
9 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm
kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ
10 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ
devatāyatanāny āśu sarvās tāḥ pratyapūjayan
11 abhivādyābhivādyāṃś ca sarvā rājasutās tadā
remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ
12 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ
śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ
13 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
14 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn
manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ
15 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti
guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata
16 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate
antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā
17 tasya bhūyo viśeṣeṇa maithilī janakātmajā
devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī
18 tayā sa rājarṣisuto 'bhirāmayā; sameyivān uttamarājakanyayā
atīva rāmaḥ śuśubhe 'tikāmayā; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ


Next: Chapter 1