Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 1

1 kasya cit tv atha kālasya rājā daśarathaḥ sutam
bharataṃ kekayīputram abravīd raghunandanaḥ
2 ayaṃ kekayarājasya putro vasati putraka
tvāṃ netum āgato vīra yudhājin mātulas tava
3 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
gamanāyābhicakrāma śatrughnasahitas tadā
4 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau
5 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha
6 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
mātulenāśvapatinā putrasnehena lālitaḥ
7 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam
8 rājāpi tau mahātejāḥ sasmāra proṣitau sutau
ubhau bharataśatrughnau mahendravaruṇopamau
9 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ
10 teṣām api mahātejā rāmo ratikaraḥ pituḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
11 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā
12 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
cakāra rāmo dharmātmā priyāṇi ca hitāni ca
13 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata
14 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
rāmasya śīlavṛttena sarve viṣayavāsinaḥ
15 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate
16 kathaṃ cid upakāreṇa kṛtenaikena tuṣyati
na smaraty apakārāṇāṃ śatam apy ātmavattayā
17 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
kathayann āsta vai nityam astrayogyāntareṣv api
18 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ
19 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
laukike samayācare kṛtakalpo viśāradaḥ
20 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ
21 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api
22 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit
23 ārohe vinaye caiva yukto vāraṇavājinām
dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ
24 abhiyātā prahartā ca senānayaviśāradaḥ
apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ
25 anasūyo jitakrodho na dṛpto na ca matsarī
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ
26 evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ
27 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ
28 tam evaṃvṛttasaṃpannam apradhṛṣya parākramam
lokapālopamaṃ nātham akāmayata medinī
29 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ
30 eṣā hy asya parā prītir hṛdi saṃparivartate
kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam
31 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
mattaḥ priyataro loke parjanya iva vṛṣṭimān
32 yamaśakrasamo vīrye bṛhaspatisamo matau
mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ
33 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
anena vayasā dṛṣṭvā yathā svargam avāpnuyām
34 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata
35 nānānagaravāstavyān pṛthagjānapadān api
samānināya medinyāḥ pradhānān pṛthivīpatiḥ
36 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
rājānam evābhimukhā niṣedur niyatā nṛpāḥ
37 sa labdhamānair vinayānvitair nṛpaiḥ; purālayair jānapadaiś ca mānavaiḥ
upopaviṣṭair nṛpatir vṛto babhau; sahasracakṣur bhagavān ivāmaraiḥ


Next: Chapter 2