Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 2

1 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ
2 dundubhisvanakalpena gambhīreṇānunādinā
svareṇa mahatā rājā jīgmūta iva nādayan
3 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat
4 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
prajā nityam atandreṇa yathāśakty abhirakṣatā
5 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā
6 prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
jīrṇasyāsya śarīrasya viśrāntim abhirocaye
7 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan
8 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān
9 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ
10 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam
11 anurūpaḥ sa vo nātho lakṣmīvāṁl lakṣmaṇāgrajaḥ
trailokyam api nāthena yena syān nāthavattaram
12 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
gatakleśo bhaviṣyāmi sute tasmin niveśya vai
13 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ
14 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam
15 anekavarṣasāhasro vṛddhas tvam asi pārthiva
sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam
16 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
ajānann iva jijñāsur idaṃ vacanam abravīt
17 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam
18 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te
19 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate
20 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ
21 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ
22 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā
23 tenāsyehātulā kīrtir yaśas tejaś ca vardhate
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ
24 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
gatvā saumitrisahito nāvijitya nivartate
25 saṃgrāmāt punar āgamya kuñjareṇa rathena vā
paurān svajanavan nityaṃ kuśalaṃ paripṛcchati
26 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
nikhilenānupūrvyā ca pitā putrān ivaurasān
27 śuśrūṣante ca vaḥ śiṣyāḥ kac cit karmasu daṃśitāḥ
iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate
28 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
utsaveṣu ca sarveṣu piteva parituṣyati
29 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ
30 balam ārogyam āyuś ca rāmasya viditātmanaḥ
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā
31 abhyantaraś ca bāhyaś ca paurajānapado janaḥ
striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ
32 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām
33 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
paśyāmo yauvarājyasthaṃ tava rājottamātmajam
34 taṃ devadevopamam ātmajaṃ te; sarvasya lokasya hite niviṣṭam
hitāya naḥ kṣipram udārajuṣṭaṃ; mudābhiṣektuṃ varada tvam arhasi


Next: Chapter 3