Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 3

1 teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ
2 aho 'smi paramaprītaḥ prabhāvaś cātulo mama
yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha
3 iti pratyarcya tān rājā brāhmaṇān idam abravīt
vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām
4 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
yauvarājyāya rāmasya sarvam evopakalpyatām
5 kṛtam ity eva cābrūtām abhigamya jagatpatim
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau
6 tataḥ sumantraṃ dyutimān rājā vacanam abravīt
rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti
7 sa tatheti pratijñāya sumantro rājaśāsanāt
rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam
8 atha tatra samāsīnās tadā daśarathaṃ nṛpam
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ
9 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
upāsāṃ cakrire sarve taṃ devā iva vāsavam
10 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
prāsādastho rathagataṃ dadarśāyāntam ātmajam
11 gandharvarājapratimaṃ loke vikhyātapauruṣam
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam
12 candrakāntānanaṃ rāmam atīva priyadarśanam
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam
13 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ
14 avatārya sumantras taṃ rāghavaṃ syandanottamāt
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt
15 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ
16 sa prāñjalir abhipretya praṇataḥ pitur antike
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ
17 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam
18 tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
dideśa rājā ruciraṃ rāmāya paramāsanam
19 tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
svayeva prabhayā merum udaye vimalo raviḥ
20 tena vibhrājitā tatra sā sabhābhivyarocata
vimalagrahanakṣatrā śāradī dyaur ivendunā
21 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
alaṃkṛtam ivātmānam ādarśatalasaṃsthitam
22 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
uvācedaṃ vaco rājā devendram iva kaśyapaḥ
23 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ
24 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi
25 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
guṇavaty api tu snehāt putra vakṣyāmi te hitam
26 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
kāmakrodhasamutthāni tyajethā vyasanāni ca
27 parokṣayā vartamāno vṛttyā pratyakṣayā tathā
amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya
28 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
tasmāt putra tvam ātmānaṃ niyamyaiva samācara
29 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan
30 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā
31 athābhivādya rājānaṃ ratham āruhya rāghavaḥ
yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ
32 te cāpi paurā nṛpater vacas tac; chrutvā tadā lābham iveṣṭam āpya
narendram āmantya gṛhāṇi gatvā; devān samānarcur atīva hṛṣṭāḥ


Next: Chapter 4