Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 4

1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
mantrayitvā tataś cakre niścayajñaḥ sa niścayam
2 śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ
3 athāntargṛham āviśya rājā daśarathas tadā
sūtam ājñāpayām āsa rāmaṃ punar ihānaya
4 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ
5 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat
6 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ
7 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā
8 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram
9 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam
10 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ
11 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
pradiśya cāsmai ruciram āsanaṃ punar abravīt
12 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ
13 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
dattam iṣṭam adhītaṃ ca mayā puruṣasattama
14 anubhūtāni ceṣṭāni mayā vīra sukhāni ca
devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ
15 na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi
16 adya prakṛtayaḥ sarvās tvām icchanti narādhipam
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka
17 api cādyāśubhān rāma svapnān paśyāmi dāruṇān
sanirghātā maholkāś ca patantīha mahāsvanāḥ
18 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ
19 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati
20 tad yāvad eva me ceto na vimuhyati rāghava
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ
21 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ
22 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa
23 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
saha vadhvopavastavyā darbhaprastaraśāyinā
24 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi
25 viproṣitaś ca bharato yāvad eva purād itaḥ
tāvad evābhiṣekas te prāptakālo mato mama
26 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ
27 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava
28 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham
29 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau
30 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam
31 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam
32 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
sumitrayānvāsyamānā sītayā lakṣmaṇena ca
33 śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam
34 tathā saniyamām eva so 'bhigamyābhivādya ca
uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā
35 amba pitrā niyukto 'smi prajāpālanakarmaṇi
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ
36 sītayāpy upavastavyā rajanīyaṃ mayā saha
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā
37 yāni yāny atra yogyāni śvobhāviny abhiṣecane
tāni me maṅgalāny adya vaidehyāś caiva kāraya
38 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata
39 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya
40 kalyāṇe bata nakṣatre mayi jāto 'si putraka
yena tvayā daśaratho guṇair ārādhitaḥ pitā
41 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati
42 ity evam ukto mātredaṃ rāmo bhāratam abravīt
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva
43 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā
44 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye
45 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam


Next: Chapter 5