Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 5

1 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
purohitaṃ samāhūya vasiṣṭham idam abravīt
2 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
śrīyaśorājyalābhāya vadhvā saha yatavratam
3 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam
4 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ
5 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt
6 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
tato 'vatārayām āsa parigṛhya rathāt svayam
7 sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca
priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ
8 prasannas te pitā rāma yauvarājyam avāpsyasi
upavāsaṃ bhavān adya karotu saha sītayā
9 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā
10 ity uktvā sa tadā rāmam upavāsaṃ yatavratam
mantravat kārayām āsa vaidehyā sahitaṃ muniḥ
11 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt
12 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
sabhājito viveśātha tān anujñāpya sarvaśaḥ
13 hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ
14 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam
15 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ
16 janavṛndormisaṃgharṣaharṣasvanavatas tadā
babhūva rājamārgasya sāgarasyeva nisvanaḥ
17 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
āsīd ayodhyā nagarī samucchritagṛhadhvajā
18 tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ
rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ
19 prajālaṃkārabhūtaṃ ca janasyānandavardhanam
utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam
20 evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ
vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau
21 sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ
22 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
papraccha sa ca tasmai tat kṛtam ity abhyavedayat
23 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
viveśāntaḥpuraṃ rājā siṃho giriguhām iva
24 tad agryaveṣapramadājanākulaṃ; mahendraveśmapratimaṃ niveśanam
vyadīpayaṃś cāru viveśa pārthivaḥ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ


Next: Chapter 6