Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 6

1 gate purohite rāmaḥ snāto niyatamānasaḥ
saha patnyā viśālākṣyā nārāyaṇam upāgamat
2 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
mahate daivatāyājyaṃ juhāva jvalite 'nale
3 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare
4 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ
5 ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ
6 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ
7 tuṣṭāva praṇataś caiva śirasā madhusūdanam
vimalakṣaumasaṃvīto vācayām āsa ca dvijān
8 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ
9 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ
10 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ
11 sitābhraśikharābheṣu devatāyataneṣu ca
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca
12 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca
13 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā
14 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ
15 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca
16 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ
17 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane
18 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ
19 alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam
20 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
kathayanto mithas tatra praśaśaṃsur janādhipam
21 aho mahātmā rājāyam ikṣvākukulanandanaḥ
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati
22 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ
23 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ
24 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam
25 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ
26 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ
27 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ
parvasūdīrṇavegasya sāgarasyeva nisvanaḥ
28 tatas tad indrakṣayasaṃnibhaṃ puraṃ; didṛkṣubhir jānapadair upāgataiḥ
samantataḥ sasvanam ākulaṃ babhau; samudrayādobhir ivārṇavodakam


Next: Chapter 7