Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 7

1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā
prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā
2 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata
3 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām
4 avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
uttamenābhisaṃyuktā harṣeṇārthaparā satī
5 rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati
atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ
6 vidīryamāṇā harṣeṇa dhātrī paramayā mudā
ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam
7 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
rājā daśaratho rāmam abhiṣecayitānagham
8 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
kailāsa śikharākārāt prāsādād avarohata
9 sā dahyamānā kopena mantharā pāpadarśinī
śayānām etya kaikeyīm idaṃ vacanam abravīt
10 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
upaplutamahaughena kim ātmānaṃ na budhyase
11 aniṣṭe subhagākāre saubhāgyena vikatthase
calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage
12 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
kubjayā pāpadarśinyā viṣādam agamat param
13 kaikeyī tv abravīt kubjāṃ kac cit kṣemaṃ na manthare
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām
14 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā
15 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
viṣādayantī provāca bhedayantī ca rāghavam
16 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati
17 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
dahyamānānaleneva tvaddhitārtham ihāgatā
18 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ
19 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase
20 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
śuddhabhāve na jānīṣe tenaivam atisaṃdhitā
21 upasthitaṃ payuñjānas tvayi sāntvam anarthakam
arthenaivādya te bhartā kausalyāṃ yojayiṣyati
22 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake
23 śatruḥ patipravādena mātreva hitakāmyayā
āśīviṣa ivāṅkena bāle paridhṛtas tvayā
24 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā
25 pāpenānṛtasantvena bāle nityaṃ sukhocite
rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi
26 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
trāyasva putram ātmānaṃ māṃ ca vismayadarśane
27 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā
evam ābharaṇaṃ tasyai kubjāyai pradadau śubham
28 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam
29 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te
30 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati
31 na me paraṃ kiṃ cid itas tvayā punaḥ; priyaṃ priyārhe suvacaṃ vaco varam
tathā hy avocas tvam ataḥ priyottaraṃ; varaṃ paraṃ te pradadāmi taṃ vṛṇu


Next: Chapter 8