Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 9

1 evam uktā tu kaikeyī krodhena jvalitānanā
dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt
2 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
yauvarājyena bharataṃ kṣipram evābhiṣecaye
3 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
4 evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kaikeyīm idam abravīt
5 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam
6 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt
7 kathaya tvaṃ mamopāyaṃ kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
8 evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kubjā vacanam abravīt
9 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
agacchat tvām upādāya devarājasya sāhyakṛt
10 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ
11 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ
12 tasmin mahati saṃgrāme rājā daśarathas tadā
apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ
13 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
tuṣṭena tena dattau te dvau varau śubhadarśane
14 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā
15 tau varau yāca bhartāraṃ bharatasyābhiṣecanam
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa
16 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī
mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ
17 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
tvatkṛte ca mahārājo viśed api hutāśanam
18 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
tava priyārthaṃ rājā hi prāṇān api parityajet
19 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ
20 maṇimuktāsuvarṇāni ratnāni vividhāni ca
dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ
21 yau tau devāsure yuddhe varau daśaratho 'dadāt
tau smāraya mahābhāge so 'rtho mā tvām atikramet
22 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam
23 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ
24 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
bharataś ca hatāmitras tava rājā bhaviṣyati
25 yena kālena rāmaś ca vanāt pratyāgamiṣyati
tena kālena putras te kṛtamūlo bhaviṣyati
saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān
26 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
rāmābhiṣekasaṃkalpān nigṛhya vinivartaya
27 anartham artharūpeṇa grāhitā sā tatas tayā
hṛṣṭā pratītā kaikeyī mantharām idam abravīt
28 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
pṛthivyām asi kubjānām uttamā buddhiniścaye
29 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam
30 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
tvaṃ padmam iva vātena saṃnatā priyadarśanā
31 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
adhastāc codaraṃ śāntaṃ sunābham iva lajjitam
32 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau
33 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
agrato mama gacchantī rājahaṃsīva rājase
34 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
matayaḥ kṣatravidyāś ca māyāś cātra vasanti te
35 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
abhiṣikte ca bharate rāghave ca vanaṃ gate
36 jātyena ca suvarṇena suniṣṭaptena sundari
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu
37 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
kārayiṣyāmi te kubje śubhāny ābharaṇāni ca
38 paridhāya śubhe vastre devadeva cariṣyasi
candram āhvayamānena mukhenāpratimānanā
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam
39 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
pādau paricariṣyanti yathaiva tvaṃ sadā mama
40 iti praśasyamānā sā kaikeyīm idam abravīt
śayānāṃ śayane śubhre vedyām agniśikhām iva
41 gatodake setubandho na kalyāṇi vidhīyate
uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya
42 tathā protsāhitā devī gatvā mantharayā saha
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā
43 anekaśatasāhasraṃ muktāhāraṃ varāṅganā
avamucya varārhāṇi śubhāny ābharaṇāni ca
44 tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā
saṃviśya bhūmau kaikeyī mantharām idam abravīt
45 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim
46 athaitad uktvā vacanaṃ sudāruṇaṃ; nidhāya sarvābharaṇāni bhāminī
asaṃvṛtām āstaraṇena medinīṃ; tadādhiśiśye patiteva kinnarī
47 udīrṇasaṃrambhatamovṛtānanā; tathāvamuktottamamālyabhūṣaṇā
narendrapatnī vimanā babhūva sā; tamovṛtā dyaur iva magnatārakā


Next: Chapter 10