Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 10

1 ājñāpya tu mahārājo rāghavasyābhiṣecanam
priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī
2 tāṃ tatra patitāṃ bhūmau śayānām atathocitām
pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ
3 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale
4 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
mahāgaja ivāraṇye snehāt parimamarśa tām
5 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
kāmī kamalapatrākṣīm uvāca vanitām idam
6 na te 'ham abhijānāmi krodham ātmani saṃśritam
devi kenābhiyuktāsi kena vāsi vimānitā
7 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi
bhūtopahatacitteva mama cittapramāthinī
8 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini
9 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
kaḥ priyaṃ labhatām adya ko vā sumahad apriyam
10 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ
11 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe
12 ātmano jīvitenāpi brūhi yan manasecchasi
yāvad āvartate cakraṃ tāvatī me vasuṃdharā
13 tathoktā sā samāśvastā vaktukāmā tad apriyam
paripīḍayituṃ bhūyo bhartāram upacakrame
14 nāsmi viprakṛtā deva kena cin na vimānitā
abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam
15 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā
16 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ
17 avalipte na jānāsi tvattaḥ priyataro mama
manujo manujavyāghrād rāmād anyo na vidyate
18 bhadre hṛdayam apy etad anumṛśśyoddharasva me
etat samīkṣya kaikeyi brūhi yat sādhu manyase
19 balam ātmani paśyantī na māṃ śaṅkitum arhasi
kariṣyāmi tava prītiṃ sukṛtenāpi te śape
20 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
vyājahāra mahāghoram abhyāgatam ivāntakam
21 yathākrameṇa śapasi varaṃ mama dadāsi ca
tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ
22 candrādityau nabhaś caiva grahā rātryahanī diśaḥ
jagac ca pṛthivī caiva sagandharvā sarākṣasā
23 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava
24 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ
25 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
tataḥ param uvācedaṃ varadaṃ kāmamohitam
26 varau yau me tvayā deva tadā dattau mahīpate
tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ
27 abhiṣeka samārambho rāghavasyopakalpitaḥ
anenaivābhiṣekeṇa bharato me 'bhiṣicyatām
28 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ
29 bharato bhajatām adya yauvarājyam akaṇṭakam
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane
30 tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ
vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ
31 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
moham āpedivān bhūyaḥ śokopahatacetanaḥ
32 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā
33 nṛśaṃse duṣṭacāritre kulasyāsya vināśini
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā
34 sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ
tasyaiva tvam anarthāya kiṃnimittam ihodyatā
35 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā
36 jīvaloko yadā sarvo rāmasyeha guṇastavam
aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam
37 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam
38 parā bhavati me prītir dṛṣṭvā tanayam agrajam
apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā
39 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam
40 tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me
41 sa bhūmipālo vilapann anāthavat; striyā gṛhīto dṛhaye 'timātratā
papāta devyāś caraṇau prasāritāv; ubhāv asaṃspṛśya yathāturas tathā


Next: Chapter 11