Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 11

1 atadarhaṃ mahārājaṃ śayānam atathocitam
yayātim iva puṇyānte devalokāt paricyutam
2 anartharūpā siddhārthā abhītā bhayadarśinī
punar ākārayām āsa tam eva varam aṅganā
3 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
mama cemaṃ varaṃ kasmād vidhārayitum icchasi
4 evam uktas tu kaikeyyā rājā daśarathas tadā
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva
5 mṛte mayi gate rāme vanaṃ manujapuṃgave
hantānārye mamāmitre rāmaḥ pravrājito vanam
6 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
akīrtir atulā loke dhruvaṃ paribhavaś ca me
7 tathā vilapatas tasya paribhramitacetasaḥ
astam abhyagamat sūryo rajanī cābhyavartata
8 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
rājño vilapamānasya na vyabhāsata śarvarī
9 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ
10 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat
11 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
prasādayām āsa punaḥ kaikeyīṃ cedam abravīt
12 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ
13 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
kuru sādhu prasādaṃ me bāle sahṛdayā hy asi
14 viśuddhabhāvasya hi duṣṭabhāvā; tāmrekṣaṇasyāśrukalasya rājñaḥ
śrutvā vicitraṃ karuṇaṃ vilāpaṃ; bhartur nṛśaṃsā na cakāra vākyam
15 tataḥ sa rājā punar eva mūrchitaḥ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm
samīkṣya putrasya vivāsanaṃ prati; kṣitau visaṃjño nipapāta duḥkhitaḥ


Next: Chapter 12