Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 12

1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
viveṣṭamānam udīkṣya saikṣvākam idam abravīt
2 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi
3 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ
4 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
pradāya pakṣiṇo rājañ jagāma gatim uttamām
5 tatha hy alarkas tejasvī brāhmaṇe vedapārage
yācamāne svake netre uddhṛtyāvimanā dadau
6 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
satyānurodhāt samaye velāṃ khāṃ nātivartate
7 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
agratas te parityaktā parityakṣyāmi jīvitam
8 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā
9 udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat
sa dhuryo vai parispandan yugacakrāntaraṃ yathā
10 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt
11 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā
12 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā
13 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi
14 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi
15 sa nunna iva tīkṣeṇa pratodena hayottamaḥ
rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt
16 dharmabandhena baddho 'smi naṣṭā ca mama cetanā
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam
17 iti rājño vacaḥ śrutvā kaikeyī tadanantaram
svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya
18 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ
19 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman
20 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha
21 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca
22 sumantraś cintayām āsa tvaritaṃ coditas tayā
vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit
23 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
nirjagāma mahātejā rāghavasya didṛkṣayā
24 tataḥ purastāt sahasā vinirgato; mahīpatīn dvāragatān vilokayan
dadarśa paurān vividhān mahādhanān; upasthitān dvāram upetya viṣṭhitān


Next: Chapter 13