Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 13

1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
upatasthur upasthānaṃ saharājapurohitāḥ
2 amātyā balamukhyāś ca mukhyā ye nigamasya ca
rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ
3 udite vimale sūrye puṣye cābhyāgate 'hani
abhiṣekāya rāmasya dvijendrair upakalpitam
4 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā
5 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca
6 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ
7 kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ
salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā
8 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam
9 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam
10 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate
11 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
vāditrāṇi ca sarvāṇi bandinaś ca tathāpare
12 ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
tathā jātīyām ādāya rājaputrābhiṣecanam
13 te rājavacanāt tatra samavetā mahīpatim
apaśyanto 'bruvan ko nu rājño naḥ prativedayet
14 na paśyāmaś ca rājānam uditaś ca divākaraḥ
yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ
15 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ
16 ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam
17 ity uktvāntaḥpuradvāram ājagāma purāṇavit
āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam
18 gatā bhagavatī rātrirahaḥ śivam upasthitam
budhyasva nṛpaśārdūla kuru kāryam anantaram
19 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava
20 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
pratibudhya tato rājā idaṃ vacanam abravīt
21 na caiva saṃprasuto 'ham ānayed āśu rāghavam
iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ
22 sa rājavacanaṃ śrutvā śirasā pratipūjya tam
nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat
23 prapanno rājamārgaṃ ca patākā dhvajaśobhitam
sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ
24 tato dadarśa ruciraṃ kailāsasadṛśaprabham
rāmaveśma sumantras tu śakraveśmasamaprabham
25 mahākapāṭapihitaṃ vitardiśataśobhitam
kāñcanapratimaikāgraṃ maṇividrumatoraṇam
26 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam
27 sa vājiyuktena rathena sārathir; narākulaṃ rājakulaṃ vilokayan
tataḥ samāsādya mahādhanaṃ mahat; prahṛṣṭaromā sa babhūva sārathiḥ
28 tad adrikūṭācalameghasaṃnibhaṃ; mahāvimānottamaveśmasaṃghavat
avāryamāṇaḥ praviveśa sārathiḥ; prabhūtaratnaṃ makaro yathārṇavam


Next: Chapter 14