Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 14

1 sa tad antaḥpuradvāraṃ samatītya janākulam
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit
2 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām
3 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān
4 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
sahabhāryāya rāmāya kṣipram evācacakṣire
5 prativeditam ājñāya sūtam abhyantaraṃ pituḥ
tatraivānāyayām āsa rāghavaḥ priyakāmyayā
6 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade
7 varāharudhirābheṇa śucinā ca sugandhinā
anuliptaṃ parārdhyena candanena paraṃtapam
8 sthitayā pārśvataś cāpi vālavyajanahastayā
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā
9 taṃ tapantam ivādityam upapannaṃ svatejasā
vavande varadaṃ bandī niyamajño vinītavat
10 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ
11 kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram
12 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
tataḥ saṃmānayām āsa sītām idam uvāca ha
13 devi devaś ca devī ca samāgamya madantare
mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam
14 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā
15 yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati
16 hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ
saha tvaṃ parivāreṇa sukham āssva ramasya ca
17 patisaṃmānitā sītā bhartāram asitekṣaṇā
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī
18 sa sarvān arthino dṛṣṭvā sametya pratinandya ca
tataḥ pāvakasaṃkāśam āruroha rathottamam
19 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ
20 hariyuktaṃ sahasrākṣo ratham indra ivāśugam
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā
21 sa parjanya ivākāśe svanavān abhinādayan
niketān niryayau śrīmān mahābhrād iva candramāḥ
22 chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ
23 tato halahalāśabdas tumulaḥ samajāyata
tasya niṣkramamāṇasya janaughasya samantataḥ
24 sa rāghavas tatra kathāpralāpaṃ; śuśrāva lokasya samāgatasya
ātmādhikārā vividhāś ca vācaḥ; prahṛṣṭarūpasya pure janasya
25 eṣa śriyaṃ gacchati rāghavo 'dya; rājaprasādād vipulāṃ gamiṣyan
ete vayaṃ sarvasamṛddhakāmā; yeṣām ayaṃ no bhavitā praśāstā
lābho janasyāsya yad eṣa sarvaṃ; prapatsyate rāṣṭram idaṃ cirāya
26 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ; puraḥsaraiḥ svastikasūtamāgadhaiḥ
mahīyamānaḥ pravaraiś ca vādakair; abhiṣṭuto vaiśravaṇo yathā yayau
27 kareṇumātaṅgarathāśvasaṃkulaṃ; mahājanaughaiḥ paripūrṇacatvaram
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ; dadarśa rāmo ruciraṃ mahāpatham


Next: Chapter 15