Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 15

1 sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ
apaśyan nagaraṃ śrīmān nānājanasamākulam
2 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam
3 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api
4 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau
5 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
adyopādāya taṃ mārgam abhiṣikto 'nupālaya
6 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
tataḥ sukhataraṃ sarve rāme vatsyāma rājani
7 alam adya hi bhuktena paramārthair alaṃ ca naḥ
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam
8 ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati
yathābhiṣeko rāmasya rājyenāmitatejasaḥ
9 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham
10 na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt
naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave
11 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ
12 sa rājakulam āsādya mahendrabhavanopamam
rājaputraḥ pitur veśma praviveśa śriyā jvalan
13 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt
14 tataḥ praviṣṭe pitur antikaṃ tadā; janaḥ sa sarvo mudito nṛpātmaje
pratīkṣate tasya punaḥ sma nirgamaṃ; yathodayaṃ candramasaḥ saritpatiḥ


Next: Chapter 16