Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 16

1 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā
2 sa pituś caraṇau pūrvam abhivādya vinītavat
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ
3 rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ
śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum
4 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam
5 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ
6 ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram
upaplutam ivādityam uktānṛtam ṛṣiṃ yathā
7 acintyakalpaṃ hi pitus taṃ śokam upadhārayan
babhūva saṃrabdhataraḥ samudra iva parvaṇi
8 cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati
9 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
tasya mām adya saṃprekṣya kimāyāsaḥ pravartate
10 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
kaikeyīm abhivādyaiva rāmo vacanam abravīt
11 kac cin mayā nāparādham ajñānād yena me pitā
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya
12 vivarṇavadano dīno na hi mām abhibhāṣate
śārīro mānaso vāpi kac cid enaṃ na bādhate
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham
13 kac cin na kiṃ cid bharate kumāre priyadarśane
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham
14 atoṣayan mahārājam akurvan vā pitur vacaḥ
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe
15 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
kathaṃ tasmin na varteta pratyakṣe sati daivate
16 kac cit te paruṣaṃ kiṃ cid abhimānāt pitā mama
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ
17 etad ācakṣva me devi tattvena paripṛcchataḥ
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe
18 ahaṃ hi vacanād rājñaḥ pateyam api pāvake
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
niyukto guruṇā pitrā nṛpeṇa ca hitena ca
19 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
kariṣye pratijāne ca rāmo dvir nābhibhāṣate
20 tam ārjavasamāyuktam anāryā satyavādinam
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam
21 purā devāsure yuddhe pitrā te mama rāghava
rakṣitena varau dattau saśalyena mahāraṇe
22 tatra me yācito rājā bharatasyābhiṣecanam
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava
23 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu
24 sa nideśe pitus tiṣṭha yathā tena pratiśrutam
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca
25 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa
26 bharataḥ kosalapure praśāstu vasudhām imām
nānāratnasamākīrṇaṃ savājirathakuñjarām
27 tad apriyam amitraghno vacanaṃ maraṇopamam
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt
28 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
jaṭācīradharo rājñaḥ pratijñām anupālayan
29 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
nābhinandati durdharṣo yathāpuram ariṃdamaḥ
30 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ
31 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam
32 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam
33 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ
34 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
tava ca priyakāmārthaṃ pratijñām anupālayan
35 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
vasudhāsaktanayano mandam aśrūṇi muñcati
36 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād adyaiva nṛpaśāsanāt
37 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
avicārya pitur vākyaṃ samāvastuṃ caturdaśa
38 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī
prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam
39 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād upāvartayituṃ narāḥ
40 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi
41 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām
42 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā
43 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
mūrchito nyapatat tasmin paryaṅke hemabhūṣite
44 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ
45 tad apriyam anāryāyā vacanaṃ dāruṇodaram
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt
46 nāham arthaparo devi lokam āvastum utsahe
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam
47 yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā
prāṇān api parityajya sarvathā kṛtam eva tat
48 na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram
yathā pitari śuśrūṣā tasya vā vacanakriyā
49 anukto 'py atrabhavatā bhavatyā vacanād aham
vane vatsyāmi vijane varṣāṇīha caturdaśa
50 na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam
yad rājānam avocas tvaṃ mameśvaratarā satī
51 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam
52 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ
53 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam
54 vanditvā caraṇau rāmo visaṃjñasya pitus tadā
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ
55 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam
56 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ
57 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan
58 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā
59 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
sarvalokātigasyeva lakṣyate cittavikriyā
60 dhārayan manasā duḥkham indriyāṇi nigṛhya ca
praviveśātmavān veśma māturapriyaśaṃsivān
61 praviśya veśmātibhṛśaṃ mudānvitaṃ; samīkṣya tāṃ cārthavipattim āgatām
na caiva rāmo 'tra jagāma vikriyāṃ; suhṛjjanasyātmavipattiśaṅkayā


Next: Chapter 17