Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 19

1 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam
2 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān
3 saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ
abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ
4 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru
5 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
manasi pratisaṃjātaṃ saumitre 'ham upekṣitum
6 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana
mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam
7 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
paralokabhayād bhīto nirbhayo 'stu pitā mama
8 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
satyaṃ neti manas tāpas tasya tāpas tapec ca mām
9 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ
10 mama pravrājanād adya kṛtakṛtyā nṛpātmajā
sutaṃ bharatam avyagram abhiṣecayitā tataḥ
11 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham
12 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram
13 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
rājyasya ca vitīrṇasya punar eva nivartane
14 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet
15 jānāsi hi yathā saumya na mātṛṣu mamāntaram
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā
16 so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye
17 kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau
18 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ
19 kaś cid daivena saumitre yoddhum utsahate pumān
yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate
20 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat
21 vyāhate 'py abhiṣeke me paritāpo na vidyate
tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām
22 na lakṣmaṇāsmin mama rājyavighne; mātā yavīyasy atiśaṅkanīyā
daivābhipannā hi vadanty aniṣṭaṃ; jānāsi daivaṃ ca tathā prabhāvam


Next: Chapter 20