Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 20

1 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ
2 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ
3 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham
4 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām
5 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
asthāne saṃbhramo yasya jāto vai sumahān ayam
6 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati
7 yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi
8 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase
9 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi
10 yady api pratipattis te daivī cāpi tayor matam
tathāpy upekṣaṇīyaṃ te na me tad api rocate
11 viklavo vīryahīno yaḥ sa daivam anuvartate
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate
12 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
na daivena vipannārthaḥ puruṣaḥ so 'vasīdati
13 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
daivamānuṣayor adya vyaktā vyaktir bhaviṣyati
14 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam
15 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye
16 lokapālāḥ samastās te nādya rāmābhiṣecanam
na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā
17 yair vivāsas tavāraṇye mitho rājan samarthitaḥ
araṇye te vivatsyanti caturdaśa samās tathā
18 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
abhiṣekavighātena putrarājyāya vartate
19 madbalena viruddhāya na syād daivabalaṃ tathā
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama
20 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi
21 pūrvarājarṣivṛttyā hi vanavāso vidhīyate
prajā nikṣipya putreṣu putravat paripālane
22 sa ced rājany anekāgre rājyavibhramaśaṅkayā
naivam icchasi dharmātman rājyaṃ rāma tvam ātmani
23 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram
24 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
aham eko mahīpālān alaṃ vārayituṃ balāt
25 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ
26 amitradamanārthaṃ me sarvam etac catuṣṭayam
na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama
27 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye
28 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
hastyaśvanarahastoruśirobhir bhavitā mahī
29 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ
30 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite
31 bahubhiś caikam atyasyann ekena ca bahūñ janān
viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu
32 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho
33 adya candanasārasya keyūrāmokṣaṇasya ca
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca
34 anurūpāv imau bāhū rāma karma kariṣyataḥ
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe
35 bravīhi ko 'dyaiva mayā viyujyatāṃ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
yathā taveyaṃ vasudhā vaśe bhavet; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ
36 vimṛjya bāṣpaṃ parisāntvya cāsakṛt; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
uvāca pitrye vacane vyavasthitaṃ; nibodha mām eṣa hi saumya satpathaḥ


Next: Chapter 21