Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 21

1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt
2 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
mayi jāto daśarathāt katham uñchena vartayet
3 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam
4 ka etac chraddadhec chrutvā kasya vā na bhaved bhayam
guṇavān dayito rājño rāghavo yad vivāsyate
5 tvayā vihīnām iha māṃ śokāgnir atulo mahān
pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye
6 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi
7 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
8 kaikeyyā vañcito rājā mayi cāraṇyam āśrite
bhavatyā ca parityakto na nūnaṃ vartayiṣyati
9 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
sa bhavatyā na kartavyo manasāpi vigarhitaḥ
10 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ
11 evam uktā tu rāmeṇa kausalyā śubha darśanā
tathety uvāca suprītā rāmam akliṣṭakāriṇam
12 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
13 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ
14 imāni tu mahāraṇye vihṛtya nava pañca ca
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava
15 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
uvāca paramārtā tu kausalyā putravatsalā
16 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā
yadi te gamane buddhiḥ kṛtā pitur apekṣayā
17 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
bhavatyā mama caivādya rājā prabhavati prabhuḥ
18 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
bhavatīm anuvarteta sa hi dharmarataḥ sadā
19 yathā mayi tu niṣkrānte putraśokena pārthivaḥ
śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru
20 vratopavāsaniratā yā nārī paramottamā
bhartāraṃ nānuvarteta sā ca pāpagatir bhavet
21 śuśrūṣam eva kurvīta bhartuḥ priyahite ratā
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ
22 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī
23 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam
24 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
kausalyā putraśokārtā rāmaṃ vacanam abravīt
gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho
25 tathā hi rāmaṃ vanavāsaniścitaṃ; samīkṣya devī parameṇa cetasā
uvāca rāmaṃ śubhalakṣaṇaṃ vaco; babhūva ca svastyayanābhikāṅkṣiṇī


Next: Chapter 22