Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 22

1 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
cakāra mātā rāmasya maṅgalāni manasvinī
2 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā
3 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
dināni ca muhūrtāś ca svasti kurvantu te sadā
4 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ
5 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
mahāvanāni carato muniveṣasya dhīmataḥ
6 plavagā vṛścikā daṃśā maśakāś caiva kānane
sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava
7 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka
8 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha
9 āgamās te śivāḥ santu sidhyantu ca parākramāḥ
sarvasaṃpattayo rāma svastimān gaccha putraka
10 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ
11 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam
12 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
stutibhiś cānurūpābhir ānarcāyatalocanā
13 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
vṛtranāśe samabhavat tat te bhavatu maṅgalam
14 yan maṅgalaṃ suparṇasya vinatākalpayat purā
amṛtaṃ prārthayānasya tat te bhavatu maṅgalam
15 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca
16 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
avadat putra siddhārtho gaccha rāma yathāsukham
17 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani
18 mayārcitā devagaṇāḥ śivādayo; maharṣayo bhūtamahāsuroragāḥ
abhiprayātasya vanaṃ cirāya te; hitāni kāṅkṣantu diśaś ca rāghava
19 itīva cāśrupratipūrṇalocanā; samāpya ca svastyayanaṃ yathāvidhi
pradakṣiṇaṃ caiva cakāra rāghavaṃ; punaḥ punaś cāpi nipīḍya sasvaje
20 tathā tu devyā sa kṛtapradakṣiṇo; nipīḍya mātuś caraṇau punaḥ punaḥ
jagāma sītānilayaṃ mahāyaśāḥ; sa rāghavaḥ prajvalitaḥ svayā śriyā


Next: Chapter 23