Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 23

1 abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ
2 virājayan rājasuto rājamārgaṃ narair vṛtam
hṛdayāny āmamantheva janasya guṇavattayā
3 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam
4 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate
5 praviveśātha rāmas tu svaveśma suvibhūṣitam
prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ
6 atha sītā samutpatya vepamānā ca taṃ patim
apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam
7 vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho
8 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ
9 na te śataśalākena jalaphenanibhena ca
āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate
10 vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam
11 vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ
12 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ
13 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
anuvrajitum icchanti paurajāpapadās tathā
14 caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ
15 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ
16 na ca kāñcanacitraṃ te paśyāmi priyadarśana
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram
17 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate
18 itīva vilapantīṃ tāṃ provāca raghunandanaḥ
sīte tatrabhavāṃs tāta pravrājayati māṃ vanam
19 kule mahati saṃbhūte dharmajñe dharmacāriṇi
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama
20 rājñā satyapratijñena pitrā daśarathena me
kaikeyyai prītamanasā purā dattau mahāvarau
21 tayādya mama sajje 'sminn abhiṣeke nṛpodyate
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ
22 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
pitrā me bharataś cāpi yauvarājye niyojitaḥ
so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam
23 bharatasya samīpe te nāhaṃ kathyaḥ kadā cana
ṛddhiyuktā hi puruṣā na sahante parastavam
tasmān na te guṇāḥ kathyā bharatasyāgrato mama
24 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana
anukūlatayā śakyaṃ samīpe tasya vartitum
25 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
vanam adyaiva yāsyāmi sthirā bhava manasvini
26 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
vratopavāsaratayā bhavitavyaṃ tvayānaghe
27 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
vanditavyo daśarathaḥ pitā mama nareśvaraḥ
28 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati
29 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ
30 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama
31 vipriyaṃ na ca kartavyaṃ bharatasya kadā cana
sa hi rājā prabhuś caiva deśasya ca kulasya ca
32 ārādhitā hi śīlena prayatnaiś copasevitāḥ
rājānaḥ saṃprasīdanti prakupyanti viparyaye
33 aurasān api putrān hi tyajanty ahitakāriṇaḥ
samarthān saṃpragṛhṇanti janān api narādhipāḥ
34 ahaṃ gamiṣyāmi mahāvanaṃ priye; tvayā hi vastavyam ihaiva bhāmini
yathā vyalīkaṃ kuruṣe na kasya cit; tathā tvayā kāryam idaṃ vaco mama


Next: Chapter 24