Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 24

1 evam uktā tu vaidehī priyārhā priyavādinī
praṇayād eva saṃkruddhā bhartāram idam abravīt
2 āryaputra pitā mātā bhrātā putras tathā snuṣā
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate
3 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
ataś caivāham ādiṣṭā vane vastavyam ity api
4 na pitā nātmajo nātmā na mātā na sakhījanaḥ
iha pretya ca nārīṇāṃ patir eko gatiḥ sadā
5 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān
6 īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate
7 prāsādāgrair vimānair vā vaihāyasagatena vā
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate
8 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā
9 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
acintayantī trīṁl lokāṃś cintayantī pativratam
10 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu
11 tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam
anyasya pai janasyeha kiṃ punar mama mānada
12 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā
13 icchāmi saritaḥ śailān palvalāni vanāni ca
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā
14 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā
15 saha tvayā viśālākṣa raṃsye paramanandinī
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha
16 svarge 'pi ca vinā vāso bhavitā yadi rāghava
tvayā mama naravyāghra nāhaṃ tam api rocaye
17 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ; mṛgāyutaṃ vānaravāraṇair yutam
vane nivatsyāmi yathā pitur gṛhe; tavaiva pādāv upagṛhya saṃmatā
18 ananyabhāvām anuraktacetasaṃ; tvayā viyuktāṃ maraṇāya niścitām
nayasva māṃ sādhu kuruṣva yācanāṃ; na te mayāto gurutā bhaviṣyati
19 tathā bruvāṇām api dharmavatsalo; na ca sma sītāṃ nṛvaro ninīṣati
uvāca caināṃ bahu saṃnivartane; vane nivāsasya ca duḥkhitāṃ prati


Next: Chapter 25