Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 26

1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
prasaktāśrumukhī mandam idaṃ vacanam abravīt
2 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
guṇān ity eva tān viddhi tava snehapuraskṛtān
3 tvayā ca saha gantavyaṃ mayā gurujanājñayā
tvadviyogena me rāma tyaktavyam iha jīvitam
4 na ca māṃ tvatsamīpastham api śaknoti rāghava
surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā
5 patihīnā tu yā nārī na sā śakṣyati jīvitum
kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam
6 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane
7 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
vanavāsakṛtotsāhā nityam eva mahābala
8 ādeśo vanavāsasya prāptavyaḥ sa mayā kila
sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā
9 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ
10 vanavāse hi jānāmi duḥkhāni bahudhā kila
prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ
11 kanyayā ca pitur gehe vanavāsaḥ śruto mayā
bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ
12 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā
13 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
vanavāsasya śūrasya caryā hi mama rocate
14 śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
bhartāram anugacchantī bhartā hi mama daivatam
15 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām
16 iha loke ca pitṛbhir yā strī yasya mahāmate
adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā
17 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
nābhirocayase netuṃ tvaṃ māṃ keneha hetunā
18 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
netum arhasi kākutstha samānasukhaduḥkhinīm
19 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt
20 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam
21 evam uktā tu sā cintāṃ maithilī samupāgatā
snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ
22 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat


Next: Chapter 27