Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 27

1 sāntvyamānā tu rāmeṇa maithilī janakātmajā
vanavāsanimittāya bhartāram idam abravīt
2 sā tam uttamasaṃvignā sītā vipulavakṣasaṃ
praṇayāc cābhimānāc ca paricikṣepa rāghavam
3 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham
4 anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati
tejo nāsti paraṃ rāme tapatīva divākare
5 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
yat parityaktukāmas tvaṃ mām ananyaparāyaṇām
6 dyumatsenasutaṃ vīra satyavantam anuvratām
sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm
7 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī
8 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
śailūṣa iva māṃ rāma parebhyo dātum icchasi
9 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā
10 na ca me bhavitā tatra kaś cit pathi pariśramaḥ
pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api
11 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
tūlājinasamasparśā mārge mama saha tvayā
12 mahāvāta samuddhūtaṃ yan mām avakariṣyati
rajo ramaṇa tan manye parārdhyam iva candanam
13 śādvaleṣu yad āsiṣye vanānte vanagoracā
kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ
14 patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
dāsyasi svayam āhṛtya tan me 'mṛtarasopamam
15 na mātur na pitus tatra smariṣyāmi na veśmanaḥ
ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca
16 na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam
matkṛte na ca te śoko na bhaviṣyāmi durbharā
17 yas tvayā saha sa svargo nirayo yas tvayā vinā
iti jānan parāṃ prītiṃ gaccha rāma mayā saha
18 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam
19 paścād api hi duḥkhena mama naivāsti jīvitam
ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam
20 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā
21 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
cukrośa patim āyastā bhṛśam āliṅgya sasvaram
22 sā viddhā bahubhir vākyair digdhair iva gajāṅganā
cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ
23 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam
netrābhyāṃ parisusrāva paṅkajābhyām ivodakam
24 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā
25 na devi tava duḥkhena svargam apy abhirocaye
na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ
26 tava sarvam abhiprāyam avijñāya śubhānane
vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe
27 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
na vihātuṃ mayā śakyā kīrtir ātmavatā yathā
28 dharmas tu gajanāsoru sadbhir ācaritaḥ purā
taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā
29 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe
30 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
anugacchasva māṃ bhīru sahadharmacarī bhava
31 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram
32 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
kṣipraṃ pramuditā devī dātum evopacakrame
33 tataḥ prahṛṣṭā paripūrṇamānasā; yaśasvinī bhartur avekṣya bhāṣitam
dhanāni ratnāni ca dātum aṅganā; pracakrame dharmabhṛtāṃ manasvinī


Next: Chapter 28