Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 28

1 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim
2 mayādya saha saumitre tvayi gacchati tad vanam
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm
3 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
sa kāmapāśaparyasto mahātejā mahīpatiḥ
4 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam
5 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam
6 tavaiva tejasā vīra bharataḥ pūjayiṣyati
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ
7 kausalyā bibhṛyād āryā sahasram api madvidhān
yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam
8 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
agratas te gamiṣyāmi panthānam anudarśayan
9 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
vanyāni yāni cānyāni svāhārāṇi tapasvinām
10 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te
11 rāmas tv anena vākyena suprītaḥ pratyuvāca tam
vrajāpṛcchasva saumitre sarvam eva suhṛjjanam
12 ye ca rājño dadau divye mahātmā varuṇaḥ svayam
janakasya mahāyajñe dhanuṣī raudradarśane
13 abhedyakavace divye tūṇī cākṣayasāyakau
ādityavimalau cobhau khaḍgau hemapariṣkṛtau
14 satkṛtya nihitaṃ sarvam etad ācāryasadmani
sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa
15 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
ikṣvākugurum āmantrya jagrāhāyudham uttamam
16 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
rāmāya darśayām āsa saumitriḥ sarvam āyudham
17 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa
18 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa
19 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām
20 vasiṣṭhaputraṃ tu suyajñam āryaṃ; tvam ānayāśu pravaraṃ dvijānām
abhiprayāsyāmi vanaṃ samastān; abhyarcya śiṣṭān aparān dvijātīn


Next: Chapter 29