Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 29

1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
gatvā sa praviveśāśu suyajñasya niveśanam
2 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ
3 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam
4 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
suyajñam abhicakrāma rāghavo 'gnim ivārcitam
5 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
sahema sūtrair maṇibhiḥ keyūrair valayair api
6 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ
7 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
raśanāṃ cādhunā sītā dātum icchati te sakhe
8 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi
9 nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama
taṃ te gajasahasreṇa dadāmi dvijapuṃgava
10 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ
11 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram
12 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ
13 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
ācāryas taittirīyāṇām abhirūpaś ca vedavit
14 tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ
15 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā
16 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
vyañjanārthaṃ ca saumitre gosahasram upākuru
17 tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā
18 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
saṃpradāya bahu dravyam ekaikasyopajīvinaḥ
19 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama
20 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti
tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ
21 tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat
22 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat
23 sa rājaputram āsādya trijaṭo vākyam abravīt
nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
uñchavṛttir vane nityaṃ pratyavekṣasva mām iti
24 tam uvāca tato rāmaḥ parihāsasamanvitam
gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
parikṣipasi daṇḍena yāvat tāvad avāpsyasi
25 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ
26 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
manyur na khalu kartavyaḥ parihāso hy ayaṃ mama
27 tataḥ sabhāryas trijaṭo mahāmunir; gavām anīkaṃ pratigṛhya moditaḥ
yaśobalaprītisukhopabṛṃhiṇīs; tad āśiṣaḥ pratyavadan mahātmanaḥ


Next: Chapter 30