Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 30

1 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau
2 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
mālādāmabhir āsakte sītayā samalaṃkṛte
3 tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
adhiruhya janaḥ śrīmān udāsīno vyalokayat
4 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam
5 padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ
ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
6 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ
7 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt
8 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
tām adya sītāṃ paśyanti rājamārgagatā janāḥ
9 aṅgarāgocitāṃ sītāṃ raktacandana sevinīm
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
10 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
na hi rājā priyaṃ putraṃ vivāsayitum arhati
11 nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
12 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam
13 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
audakānīva sattvāni grīṣme salilasaṃkṣayāt
14 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ
15 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
gacchantam anugacchāmo yena gacchati rāghavaḥ
16 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
ekaduḥkhasukhā rāmam anugacchāma dhārmikam
17 samuddhṛtanidhānāni paridhvastājirāṇi ca
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
18 rajasābhyavakīrṇāni parityaktāni daivataiḥ
asmattyaktāni veśmāni kaikeyī pratipadyatām
19 vanaṃ nagaram evāstu yena gacchati rāghavaḥ
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
20 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca
21 ity evaṃ vividhā vāco nānājanasamīritāḥ
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ
22 pratīkṣamāṇo 'bhijanaṃ tadārtam; anārtarūpaḥ prahasann ivātha
jagāma rāmaḥ pitaraṃ didṛkṣuḥ; pitur nideśaṃ vidhivac cikīrṣuḥ
23 tat pūrvam aikṣvākasuto mahātmā; rāmo gamiṣyan vanam ārtarūpam
vyatiṣṭhata prekṣya tadā sumantraṃ; pitur mahātmā pratihāraṇārtham
24 pitur nideśena tu dharmavatsalo; vanapraveśe kṛtabuddhiniścayaḥ
sa rāghavaḥ prekṣya sumantram abravīn; nivedayasvāgamanaṃ nṛpāya me


Next: Chapter 31