Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 31

1 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha
2 ālokya tu mahāprājñaḥ paramākula cetasaṃ
rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat
3 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām
4 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate
5 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ
6 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam
7 sumantrānaya me dārān ye ke cid iha māmakāḥ
dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam
8 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
āryo hvayati vo rājā gamyatāṃ tatra māciram
9 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
pracakramus tad bhavanaṃ bhartur ājñāya śāsanam
10 ardhasaptaśatās tās tu pramadās tāmralocanāḥ
kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ
11 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam
12 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ
13 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ
14 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ
tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ
15 taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā
16 strīsahasraninādaś ca saṃjajñe rājaveśmani
hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ
17 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan
18 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
uvāca prāñjalir bhūtvā śokārṇavapariplutam
19 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām
20 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ
21 anujānīhi sarvān naḥ śokam utsṛjya mānada
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ
22 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
uvāca rarjā saṃprekṣya vanavāsāya rāghavam
23 ahaṃ rāghava kaikeyyā varadānena mohitaḥ
ayodhyāyās tvam evādya bhava rājā nigṛhya mām
24 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ
25 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam
26 śreyase vṛddhaye tāta punarāgamanāya ca
gacchasvāriṣṭam avyagraḥ panthānam akutobhayam
27 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi
28 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
lakṣmaṇena saha bhrātrā dīno vacanam abravīt
29 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe
30 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
mayā visṛṣṭā vasudhā bharatāya pradīyatām
31 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ
32 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha
33 puraṃ ca rāṣṭraṃ ca mahī ca kevalā; mayā nisṛṣṭā bharatāya dīyatām
ahaṃ nideśaṃ bhavato 'nupālayan; vanaṃ gamiṣyāmi cirāya sevitum
34 mayā nisṛṣṭāṃ bharato mahīm imāṃ; saśailakhaṇḍāṃ sapurāṃ sakānanām
śivāṃ susīmām anuśāstu kevalaṃ; tvayā yad uktaṃ nṛpate yathāstu tat
35 na me tathā pārthiva dhīyate mano; mahatsu kāmeṣu na cātmanaḥ priye
yathā nideśe tava śiṣṭasaṃmate; vyapaitu duḥkhaṃ tava matkṛte 'nagha
36 tad adya naivānagha rājyam avyayaṃ; na sarvakāmān na sukhaṃ na maithilīm
na jīvitaṃ tvām anṛtena yojayan; vṛṇīya satyaṃ vratam astu te tathā
37 phalāni mūlāni ca bhakṣayan vane; girīṃś ca paśyan saritaḥ sarāṃsi ca
vanaṃ praviśyaiva vicitrapādapaṃ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ


Next: Chapter 32