Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 32

1 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ
2 sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ
rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām
3 rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ
śobhayantu kumārasya vāhinīṃ suprasāritāḥ
4 ye cainam upajīvanti ramate yaiś ca vīryataḥ
teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya
5 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati
6 dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ
tau rāmam anugacchetāṃ vasantaṃ nirjane vane
7 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane
8 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti
9 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata
10 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate
11 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
rājā daśaratho vākyam uvācāyatalocanām
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite
12 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
asamañja iti khyātaṃ tathāyaṃ gantum arhati
13 evam ukto dhig ity eva rājā daśaratho 'bravīt
14 vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata
tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
śucir bahumato rājñaḥ kaikeyīm idam abravīt
15 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
sarayvāḥ prakṣipann apsu ramate tena durmatiḥ
16 taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan
asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana
17 tān uvāca tato rājā kiṃnimittam idaṃ bhayam
tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan
18 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute
19 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā
20 ity evam atyajad rājā sagaro vai sudhārmikaḥ
rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate
21 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
śokopahatayā vācā kaikeyīm idam abravīt
22 anuvrajiṣyāmy aham adya rāmaṃ; rājyaṃ parityajya sukhaṃ dhanaṃ ca
sahaiva rājñā bharatena ca tvaṃ; yathā sukhaṃ bhuṅkṣva cirāya rājyam


Next: Chapter 33