Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 33

1 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
anvabhāṣata vākyaṃ tu vinayajño vinītavat
2 tyaktabhogasya me rājan vane vanyena jīvataḥ
kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ
3 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam
4 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
sarvāṇy evānujānāmi cīrāṇy evānayantu me
5 khanitrapiṭake cobhe mamānayata gacchataḥ
caturdaśa vane vāsaṃ varṣāṇi vasato mama
6 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
uvāca paridhatsveti janaughe nirapatrapā
7 sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
sūkṣmavastram avakṣipya munivastrāṇy avasta ha
8 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
tāpasāc chādane caiva jagrāha pitur agrataḥ
9 athātmaparidhānārthaṃ sītā kauśeyavāsinī
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva
10 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
gandharvarājapratimaṃ bhartāram idam abravīt
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ
11 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
tasthau hy akuṣalā tatra vrīḍitā janakātmaja
12 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam
13 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti
14 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
kaikeyi kuśacīreṇa na sītā gantum arhati
15 nanu paryāptam etat te pāpe rāmavivāsanam
kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ
16 evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam
avākśirasam āsīnam idaṃ vacanam abravīt
17 iyaṃ dhārmika kausalyā mama mātā yaśasvinī
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite
18 mayā vihīnāṃ varada prapannāṃ śokasāgaram
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi
19 imāṃ mahendropamajātagarbhiṇīṃ; tathā vidhātuṃ janamīṃ mamārhasi
yathā vanasthe mayi śokakarśitā; na jīvitaṃ nyasya yamakṣayaṃ vrajet


Next: Chapter 34