Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 34

1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
samīkṣya saha bhāryābhī rājā vigatacetanaḥ
2 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ
3 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
vilalāpa mahābāhū rāmam evānucintayan
4 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
prāṇino hiṃsitā vāpi tasmād idam upasthitam
5 na tv evānāgate kāle dehāc cyavati jīvitam
kaikeyyā kliśyamānasya mṛtyur mama na vidyate
6 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
vihāya vasane sūkṣme tāpasācchādam ātmajam
7 ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām
8 evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha
rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha
9 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt
10 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
prāpayainaṃ mahābhāgam ito janapadāt param
11 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
pitrā mātrā ca yat sādhur vīro nirvāsyate vanam
12 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
yojayitvāyayau tatra ratham aśvair alaṃkṛtam
13 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ
14 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
uvāca deśakālajño niścitaṃ sarvataḥ śuci
15 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya
16 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat
17 sā sujātā sujātāni vaidehī prasthitā vanam
bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ
18 vyarājayata vaidehī veśma tat suvibhūṣitā
udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ
19 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm
20 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ
21 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā
22 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā
23 kariṣye sarvam evāham āryā yad anuśāsti mām
abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me
24 na mām asajjanenāryā samānayitum arhati
dharmād vicalituṃ nāham alaṃ candrād iva prabhā
25 nātantrī vādyate vīṇā nācakro vartate rathaḥ
nāpatiḥ sukham edhate yā syād api śatātmajā
26 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
27 sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam
28 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam
29 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
rāmaḥ paramadharmajño mātaraṃ vākyam abravīt
30 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
kṣayo hi vanavāsasya kṣipram eva bhaviṣyati
31 suptāyās te gamiṣyanti navavarṣāṇi pañca ca
sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam
32 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ
33 tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ
dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ
34 saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam
tan me samanujānīta sarvāś cāmantrayāmi vaḥ
35 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
mānavendrasya bhāryāṇām evaṃ vadati rāghave
36 murajapaṇavameghaghoṣavad; daśarathaveśma babhūva yat purā
vilapita paridevanākulaṃ; vyasanagataṃ tad abhūt suduḥkhitam


Next: Chapter 35