Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 35

1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam
2 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat
3 anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ
4 taṃ vandamānaṃ rudatī mātā saumitrim abravīt
hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam
5 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati
6 vyasanī vā samṛddho vā gatir eṣa tavānagha
eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet
7 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca
8 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham
9 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
vinīto vinayajñaś ca mātalir vāsavaṃ yathā
10 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi
11 caturdaśa hi varṣāṇi vastavyāni vane tvayā
tāny upakramitavyāni yāni devyāsi coditaḥ
12 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
āruroha varārohā kṛtvālaṃkāram ātmanaḥ
13 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat
14 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave
15 prayāte tu mahāraṇyaṃ cirarātrāya rāghave
babhūva nagare mūrcchā balamūrcchā janasya ca
16 tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam
hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam
17 tataḥ sabālavṛddhā sā purī paramapīḍitā
rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā
18 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ
19 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati
20 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
yad devagarbhapratime vanaṃ yāti na bhidyate
21 kṛtakṛtyā hi vaidehī chāyevānugatā patim
na jahāti ratā dharme merum arkaprabhā yathā
22 aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam
bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi
23 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
eṣa svargasya mārgaś ca yad enam anugacchasi
evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam
24 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt
25 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare
26 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
paripūrṇaḥ śaśī kāle graheṇopapluto yathā
27 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam
28 hā rāmeti janāḥ ke cid rāmamāteti cāpare
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan
29 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ
rājānaṃ mātaraṃ caiva dadarśānugatau pathi
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata
30 padātinau ca yānārhāv aduḥkhārhau sukhocitau
dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim
31 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ
32 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
asakṛt praikṣata tadā nṛtyantīm iva mātaram
33 tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ
sumantrasya babhūvātmā cakrayor iva cāntarā
34 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt
35 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ
36 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
manasāpy aśruvegaiś ca na nyavartata mānuṣam
37 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
ity amātyā mahārājam ūcur daśarathaṃ vacaḥ
38 teṣāṃ vacaḥ sarvaguṇopapannaṃ; prasvinnagātraḥ praviṣaṇṇarūpaḥ
niśamya rājā kṛpaṇaḥ sabhāryo; vyavasthitas taṃ sutam īkṣamāṇaḥ


Next: Chapter 36