Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 36

1 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān
2 anāthasya janasyāsya durbalasya tapasvinaḥ
yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati
3 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati
4 kausalyāyāṃ mahātejā yathā mātari vartate
tathā yo vartate 'smāsu mahātmā kva nu gacchati
5 kaikeyyā kliśyamānena rājñā saṃcodito vanam
paritrātā janasyāsya jagataḥ kva nu gacchati
6 aho niścetano rājā jīvalokasya saṃpriyam
dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati
7 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ
8 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ
9 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan
10 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ
11 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
viśākhāś ca sadhūmāś ca nabhasi pracakāśire
12 akasmān nāgaraḥ sarvo jano dainyam upāgamat
āhāre vā vihāre vā na kaś cid akaron manaḥ
13 bāṣpaparyākulamukho rājamārgagato janaḥ
na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ
14 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat
15 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
sarve sarvaṃ parityajya rāmam evānvacintayan
16 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā
17 tatas tv ayodhyā rahitā mahātmanā; puraṃdareṇeva mahī saparvatā
cacāla ghoraṃ bhayabhārapīḍitā; sanāgayodhāśvagaṇā nanāda ca


Next: Chapter 37