Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 37

1 yāvat tu niryatas tasya rajorūpam adṛśyata
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī
2 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane
3 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale
4 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā
5 tāṃ nayena ca saṃpanno dharmeṇa nivayena ca
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ
6 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī
7 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham
8 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
anujānāmi tat sarvam asmiṁl loke paratra ca
9 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat
10 atha reṇusamudhvastaṃ tam utthāpya narādhipam
nyavartata tadā devī kausalyā śokakarśitā
11 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ
12 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā
13 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
nagarāntam anuprāptaṃ buddhvā putram athābravīt
14 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
padāni pathi dṛśyante sa mahātmā na dṛśyate
15 sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate
16 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ
17 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
rāmam utthāya gacchantaṃ lokanātham anāthavat
18 sakāmā bhava kaikeyi vidhavā rājyam āvasa
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe
19 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
apasnāta ivāriṣṭaṃ praviveśa purottamam
20 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām
21 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam
22 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca
23 kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām
iti bruvantaṃ rājānam anayan dvāradarśitaḥ
24 tatas tatra praviṣṭasya kausalyāyā niveśanam
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ
25 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām
26 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam
27 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate
28 taṃ rāmam evānuvicintayantaṃ; samīkṣya devī śayane narendram
upopaviśyādhikam ārtarūpā; viniḥśvasantī vilalāpa kṛcchraṃ


Next: Chapter 38