Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 38

1 tataḥ samīkṣya śayane sannaṃ śokena pārthivam
kausalyā putraśokārtā tam uvāca mahīpatim
2 rāghavo naraśārdūla viṣam uptvā dvijihvavat
vicariṣyati kaikeyī nirmukteva hi pannagī
3 vivāsya rāmaṃ subhagā labdhakāmā samāhitā
trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani
4 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset
kāmakāro varaṃ dātum api dāsaṃ mamātmajam
5 pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā
6 gajarājagatir vīro mahābāhur dhanurdharaḥ
vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ
7 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā
tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati
8 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ
9 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ
sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam
10 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī
11 kadā prekṣya naravyāghrāv araṇyāt punarāgatau
nandiṣyati purī hṛṣṭā samudra iva parvaṇi
12 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva
13 kadā prāṇisahasrāṇi rājamārge mamātmajau
lājair avakariṣyanti praviśantāv ariṃdamau
14 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam
15 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ
abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan
16 niḥsaṃśayaṃ mayā manye purā vīra kadaryayā
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ
17 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā
kaikeyyā puruṣavyāghra bālavatseva gaur balāt
18 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam
ekaputrā vinā putram ahaṃ jīvitum utsahe
19 na hi me jīvite kiṃ cit sāmartham iha kalpyate
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam
20 ayaṃ hi māṃ dīpayate samutthitas; tanūjaśokaprabhavo hutāśanaḥ
mahīm imāṃ raśmibhir uttamaprabho; yathā nidāghe bhagavān divākaraḥ


Next: Chapter 39