Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 39

1 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt
2 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā
3 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām
4 śiṣṭair ācarite samyak śaśvat pretya phalodaye
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana
5 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ
6 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
anugacchati vaidehī dharmātmānaṃ tavātmajam
7 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ
8 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati
9 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ
10 śayānam anaghaṃ rātrau pitevābhipariṣvajan
raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati
11 dadau cāstrāṇi divyāni yasmai brahmā mahaujase
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe
12 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate
13 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ
14 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī
15 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati
16 niśamya tal lakṣmaṇamātṛvākyaṃ; rāmasya mātur naradevapatnyāḥ
sadyaḥ śarīre vinanāśa śokaḥ; śaradgato megha ivālpatoyaḥ


Next: Chapter 40