Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 40

1 anuraktā mahātmānaṃ rāmaṃ satyaparakramam
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ
2 nivartite 'pi ca balāt suhṛdvarge ca rājini
naiva te saṃnyavartanta rāmasyānugatā ratham
3 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ
4 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata
5 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva
6 yā prītir bahumānaś ca mayy ayodhyānivāsinām
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām
7 sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ
kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca
8 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ
9 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam
10 na ca tapyed yathā cāsau vanavāsaṃ gate mayi
mahārājas tathā kāryo mama priyacikīrṣayā
11 yathā yathā dāśarathir dharmam evāsthito 'bhavat
tathā tathā prakṛtayo rāmaṃ patim akāmayan
12 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
cakarṣeva guṇair baddhvā janaṃ punar ivāsanam
13 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ
14 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam
15 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
avekṣya sahasā rāmo rathād avatatāra ha
16 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ
17 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ
18 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ
19 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī
20 vājapeyasamutthāni chatrāṇy etāni paśya naḥ
pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye
21 anavāptātapatrasya raśmisaṃtāpitasya te
ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ
22 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī
23 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ
24 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum
25 yācito no nivartasva haṃsaśuklaśiroruhaiḥ
śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ
26 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
teṣāṃ samāptir āyattā tava vatsa nivartane
27 bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya
28 anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ
unnatā vāyuvegena vikrośantīva pādapāḥ
29 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
pakṣiṇo 'pi prayācante sarvabhūtānukampinam
30 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
dadṛśe tamasā tatra vārayantīva rāghavam


Next: Chapter 41