Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 42

1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
udgatānīva sattvāni babhūvur amanasvinām
2 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ
3 na cāhṛṣyan na cāmodan vaṇijo na prasārayan
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ
4 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
putraṃ prathamajaṃ labdhvā jananī nābhyanandata
5 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān
6 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam
7 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane
8 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci
9 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ
10 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum
11 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
darśayiṣyanty anukrośād girayo rāmam āgatam
12 vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam
13 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
sa hi śūro mahābāhuḥ putro daśarathasya ca
14 purā bhavati no dūrād anugacchāma rāghavam
pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam
15 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan
16 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
sītā nārījanasyāsya yogakṣemaṃ kariṣyati
17 ko nv anenāpratītena sotkaṇṭhitajanena ca
saṃprīyetāmanojñena vāsena hṛtacetasā
18 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ
19 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī
20 kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi
jīvantyā jātu jīvantyaḥ putrair api śapāmahe
21 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm
22 na hi pravrajite rāme jīviṣyati mahīpatiḥ
mṛte daśarathe vyaktaṃ vilopas tadanantaram
23 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata
24 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā
25 tās tathā vilapantyas tu nagare nāgarastriyaḥ
cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame
26 tathā striyo rāmanimittam āturā; yathā sute bhrātari vā vivāsite
vilapya dīnā rurudur vicetasaḥ; sutair hi tāsām adhiko hi so 'bhavat


Next: Chapter 43