Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 43

1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
jagāma puruṣavyāghraḥ pitur ājñām anusmaran
2 tathaiva gacchatas tasya vyapāyād rajanī śivā
upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata
3 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ
4 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam
5 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate
6 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
vana vāse mahāprājñaṃ sānukrośam atandritam
7 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ
8 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam
9 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
gomatīṃ goyutānūpām atarat sāgaraṃgamām
10 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm
11 sa mahīṃ manunā rājñā dattām ikṣvākave purā
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat
12 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ
13 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ
14 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
ratir hy eṣātulā loke rājarṣigaṇasaṃmatā
15 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
taṃ tam artham abhipretya yayauvākyam udīrayan


Next: Chapter 44