Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 44

1 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati
2 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām
3 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām
4 tām ūrmikalilāvartām anvavekṣya mahārathaḥ
sumantram abravīt sūtam ihaivādya vasāmahe
5 avidūrād ayaṃ nadyā bahupuṣpapravālavān
sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe
6 lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ
7 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ
8 sumantro 'py avatīryaiva mocayitvā hayottamān
vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ
9 tatra rājā guho nāma rāmasyātmasamaḥ sakhā
niṣādajātyo balavān sthapatiś ceti viśrutaḥ
10 sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ
11 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
saha saumitriṇā rāmaḥ samāgacchad guhena saḥ
12 tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te
13 tato guṇavadannādyam upādāya pṛthagvidham
arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha
14 svāgataṃ te mahābāho taveyam akhilā mahī
vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ
15 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te
16 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam
17 padbhyām abhigamāc caiva snehasaṃdarśanena ca
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt
18 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca
19 yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam
sarvaṃ tad anujānāmi na hi varte pratigrahe
20 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram
21 aśvānāṃ khādanenāham arthī nānyena kena cit
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ
22 ete hi dayitā rājñaḥ pitur daśarathasya me
etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ
23 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti
24 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam
25 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ
26 guho 'pi saha sūtena saumitrim anubhāṣayan
anvajāgrat tato rāmam apramatto dhanurdharaḥ
27 tathā śayānasya tato 'sya dhīmato; yaśasvino dāśarather mahātmanaḥ
adṛṣṭaduḥkhasya sukhocitasya sā; tadā vyatīyāya cireṇa śarvarī


Next: Chapter 45