Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 45

1 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt
2 iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham
3 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām
4 na hi rāmāt priyataro mamāsti bhuvi kaś cana
bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape
5 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
6 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha
7 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ sumahat prasahemahi
8 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
nātra bhītā vayaṃ sarve dharmam evānupaśyatā
9 kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā
10 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā
11 yo mantra tapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
12 asmin pravrajito rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
13 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ tāta manye rājaniveśanam
14 kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi jīvanti sarve te śarvarīm imām
15 jīved api hi me mātā śatrughnasyānvavekṣayā
tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati
16 anuraktajanākīrṇā sukhālokapriyāvahā
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati
17 atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati
18 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
19 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām
20 rathāśvagajasaṃbādhāṃ tūryanādavināditām
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
21 ārāmodyānasaṃpannāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama
22 api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi
23 paridevayamānasya duḥkhārtasya mahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata
24 tathā hi satyaṃ bruvati prajāhite; narendraputre gurusauhṛdād guhaḥ
mumoca bāṣpaṃ vyasanābhipīḍito; jvarāturo nāga iva vyathāturaḥ


Next: Chapter 46